B 541-6 Bālādevīstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 541/6
Title: Bālādevīstava
Dimensions: 18.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1654
Remarks:
Reel No. B 541-6 Inventory No.: 5979
Title Bālādevīstava
Remarks ascribed to the Brahmayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.5 x 9.0 cm
Folios 6
Lines per Folio 6
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/1654
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīpārvaty uvāca || ||
guṇādhīśa mahādeva rahasyaṃ vada satvaham ||
bālādevyāḥ paraṃ śreṣṭhaṃ stavarājāhvayaṃ prabho || 1 ||
i(!)śvara uvāca || ||
śṛṇu prāṇapriye vakṣye stavarājaṃ mahāphalam ||
kena kasya cidākhyāto gopyaṃ kuru sadā naghe || 2 || (fol. 1v1–4)
End
paṭhet stotraṃ sadā bhaktyā trailokyavijayī bhavet ||
rajasvalābhagaṃ spṛṣṭvā paṭhed ekāgramānasaḥ || 34 ||
satyaṃ satyaṃ varārohe labhate ⟨labhate⟩ paramaṃ padam ||
tasmāt sarvaprayatnena paṭhanīyaṃ sadā budhaiḥ || 35 || (fol. 6r3–6)
Colophon
iti śrībrahmayāmale mahātaṃtre bālādevyā stavarājaḥ samāpta⟨ṃ⟩[ḥ] hari (fol. 6r6)
Microfilm Details
Reel No. B 541/6
Date of Filming 12-11-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-06-2009
Bibliography