B 541-6 Bālādevīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 541/6
Title: Bālādevīstava
Dimensions: 18.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1654
Remarks:


Reel No. B 541-6 Inventory No.: 5979

Title Bālādevīstava

Remarks ascribed to the Brahmayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 9.0 cm

Folios 6

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1654

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīpārvaty uvāca ||     ||

guṇādhīśa mahādeva rahasyaṃ vada satvaham ||

bālādevyāḥ paraṃ śreṣṭhaṃ stavarājāhvayaṃ prabho || 1 ||

i(!)śvara uvāca ||    ||

śṛṇu prāṇapriye vakṣye stavarājaṃ mahāphalam ||

kena kasya cidākhyāto gopyaṃ kuru sadā naghe || 2 || (fol. 1v1–4)

End

paṭhet stotraṃ sadā bhaktyā trailokyavijayī bhavet ||

rajasvalābhagaṃ spṛṣṭvā paṭhed ekāgramānasaḥ || 34 ||

satyaṃ satyaṃ varārohe labhate ⟨labhate⟩ paramaṃ padam ||

tasmāt sarvaprayatnena paṭhanīyaṃ sadā budhaiḥ || 35 || (fol. 6r3–6)

Colophon

iti śrībrahmayāmale mahātaṃtre bālādevyā stavarājaḥ samāpta⟨ṃ⟩[ḥ] hari (fol. 6r6)

Microfilm Details

Reel No. B 541/6

Date of Filming 12-11-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-06-2009

Bibliography